Original

यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः ।यत्राददः सहस्राणामयुतानि गवां दश ॥ २१ ॥

Segmented

यूपः ते आसीत् सु महान् यजतः सर्व-काञ्चनः यत्र अददः सहस्राणाम् अयुतानि गवाम् दश

Analysis

Word Lemma Parse
यूपः यूप pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
यजतः यज् pos=va,g=m,c=6,n=s,f=part
सर्व सर्व pos=n,comp=y
काञ्चनः काञ्चन pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
अददः दा pos=v,p=2,n=s,l=lun
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=2,n=p
गवाम् गो pos=n,g=,c=6,n=p
दश दशन् pos=n,g=n,c=2,n=s