Original

छत्रं तवासीत्सुमहत्सौवर्णं मणिभूषितम् ।ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा ॥ २० ॥

Segmented

छत्रम् ते आसीत् सु महत् सौवर्णम् मणि-भूषितम् ननृतुः यत्र गन्धर्वाः षः-सहस्राणि सप्तधा

Analysis

Word Lemma Parse
छत्रम् छत्त्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
सौवर्णम् सौवर्ण pos=a,g=n,c=1,n=s
मणि मणि pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part
ननृतुः नृत् pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
षः षष् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सप्तधा सप्तधा pos=i