Original

सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः ।कथमद्य तदा चैव मनस्ते दानवेश्वर ॥ १९ ॥

Segmented

सर्वाः पुष्कर-मालिन् सर्वाः काञ्चन-सप्रभ कथम् अद्य तदा च एव मनः ते दानव-ईश्वर

Analysis

Word Lemma Parse
सर्वाः सर्व pos=n,g=f,c=1,n=p
पुष्कर पुष्कर pos=n,comp=y
मालिन् मालिन् pos=a,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
सप्रभ सप्रभ pos=a,g=f,c=1,n=p
कथम् कथम् pos=i
अद्य अद्य pos=i
तदा तदा pos=i
pos=i
एव एव pos=i
मनः मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दानव दानव pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s