Original

यत्ते सहस्रसमिता ननृतुर्देवयोषितः ।बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया ॥ १८ ॥

Segmented

यत् ते सहस्र-समि ननृतुः देव-योषितः बहूनि वर्ष-पूगानि विहारे दीप्यतः श्रिया

Analysis

Word Lemma Parse
यत् यत् pos=i
ते त्वद् pos=n,g=,c=4,n=s
सहस्र सहस्र pos=n,comp=y
समि समि pos=va,g=f,c=1,n=p,f=part
ननृतुः नृत् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
वर्ष वर्ष pos=n,comp=y
पूगानि पूग pos=n,g=n,c=2,n=p
विहारे विहार pos=n,g=m,c=7,n=s
दीप्यतः दीप् pos=va,g=m,c=6,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s