Original

यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन् ।ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् ॥ १७ ॥

Segmented

यदा अतिष्ठः समुद्रस्य पूर्व-कूले विलेलिहन् ज्ञातिभ्यो विभजन् वित्तम् तदा आसीत् ते मनः कथम्

Analysis

Word Lemma Parse
यदा यदा pos=i
अतिष्ठः स्था pos=v,p=2,n=s,l=lan
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
पूर्व पूर्व pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
विलेलिहन् विलेलिह् pos=va,g=m,c=1,n=s,f=part
ज्ञातिभ्यो ज्ञाति pos=n,g=m,c=4,n=p
विभजन् विभज् pos=va,g=m,c=1,n=s,f=part
वित्तम् वित्त pos=n,g=n,c=2,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
ते त्वद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i