Original

त्वन्मुखाश्चैव दैतेया व्यतिष्ठंस्तव शासने ।अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह ।इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि ॥ १६ ॥

Segmented

त्वद्-मुखाः च एव दैतेया व्यतिष्ठन् ते शासने अ कृष्ट-पच्या पृथिवी ते ऐश्वर्ये बभूव ह इदम् च ते ऽद्य व्यसनम् शोचसि आहो न शोचसि

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
दैतेया दैतेय pos=n,g=m,c=1,n=p
व्यतिष्ठन् विष्ठा pos=v,p=3,n=p,l=lan
ते त्वद् pos=n,g=,c=6,n=s
शासने शासन pos=n,g=n,c=7,n=s
pos=i
कृष्ट कृष् pos=va,comp=y,f=part
पच्या पच्य pos=a,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
शोचसि शुच् pos=v,p=2,n=s,l=lat
आहो आहो pos=i
pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat