Original

यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः ।लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥ १५ ॥

Segmented

यत् तद् यान-सहस्रेण ज्ञातिभिः परिवारितः लोकान् प्रतापयन् सर्वान् यासि अस्मान् अ वितर्कयन्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
यान यान pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
प्रतापयन् प्रतापय् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
यासि या pos=v,p=2,n=s,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
वितर्कयन् वितर्कय् pos=va,g=m,c=1,n=s,f=part