Original

अदृष्टं बत पश्यामि द्विषतां वशमागतम् ।श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम् ॥ १४ ॥

Segmented

अदृष्टम् बत पश्यामि द्विषताम् वशम् आगतम् श्रिया विहीनम् मित्रैः च भ्रष्ट-वीर्य-पराक्रमम्

Analysis

Word Lemma Parse
अदृष्टम् अदृष्ट pos=a,g=m,c=2,n=s
बत बत pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
वशम् वश pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
विहीनम् विहा pos=va,g=m,c=2,n=s,f=part
मित्रैः मित्र pos=n,g=m,c=3,n=p
pos=i
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
वीर्य वीर्य pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s