Original

शक्र उवाच ।खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव ।इयं ते योनिरधमा शोचस्याहो न शोचसि ॥ १३ ॥

Segmented

शक्र उवाच खर-योनिम् अनुप्राप्तः तुष-भक्षः ऽसि दानव इयम् ते योनिः अधमा शोचसि आहो न शोचसि

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
खर खर pos=n,comp=y
योनिम् योनि pos=n,g=f,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
तुष तुष pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
दानव दानव pos=n,g=m,c=8,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
योनिः योनि pos=n,g=f,c=1,n=s
अधमा अधम pos=a,g=f,c=1,n=s
शोचसि शुच् pos=v,p=2,n=s,l=lat
आहो आहो pos=i
pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat