Original

ततो ददर्श स बलिं खरवेषेण संवृतम् ।यथाख्यातं भगवता शून्यागारकृतालयम् ॥ १२ ॥

Segmented

ततो ददर्श स बलिम् खर-वेषेण संवृतम् यथा आख्यातम् भगवता शून्य-आगार-कृत-आलयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
खर खर pos=n,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
आख्यातम् आख्या pos=va,g=m,c=2,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
शून्य शून्य pos=a,comp=y
आगार आगार pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आलयम् आलय pos=n,g=m,c=2,n=s