Original

भीष्म उवाच ।एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा ।चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः ॥ ११ ॥

Segmented

भीष्म उवाच एवम् उक्तो भगवता महा-इन्द्रः पृथिवीम् तदा चचार ऐरावत-स्कन्धम् अधिरुह्य श्रिया वृतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
तदा तदा pos=i
चचार चर् pos=v,p=3,n=s,l=lit
ऐरावत ऐरावत pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
अधिरुह्य अधिरुह् pos=vi
श्रिया श्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part