Original

ब्रह्मोवाच ।मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति ।न्यायांस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया ॥ १० ॥

Segmented

ब्रह्मा उवाच मा स्म शक्र बलिम् हिंसीः न बलिः वधम् अर्हति न्यायान् तु शक्र प्रष्टव्यः त्वया वासव काम्यया

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
स्म स्म pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
हिंसीः हिंस् pos=v,p=2,n=s,l=lun_unaug
pos=i
बलिः बलि pos=n,g=m,c=1,n=s
वधम् वध pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
न्यायान् न्याय pos=n,g=m,c=2,n=p
तु तु pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
प्रष्टव्यः प्रच्छ् pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
वासव वासव pos=n,g=m,c=8,n=s
काम्यया काम्या pos=n,g=f,c=3,n=s