Original

युधिष्ठिर उवाच ।यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् ।कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच यया बुद्ध्या महीपालो भ्रष्ट-श्रीः विचरेत् महीम् कालदण्ड-विनिष्पिष्टः तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यया यद् pos=n,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
महीपालो महीपाल pos=n,g=m,c=1,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
श्रीः श्री pos=n,g=m,c=1,n=s
विचरेत् विचर् pos=v,p=3,n=s,l=vidhilin
महीम् मही pos=n,g=f,c=2,n=s
कालदण्ड कालदण्ड pos=n,comp=y
विनिष्पिष्टः विनिष्पिष् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s