Original

यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु ।भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे ॥ ९ ॥

Segmented

यैः कैश्चित् संमतो लोके गुणैः स्यात् पुरुषो नृषु

Analysis

Word Lemma Parse
यैः यद् pos=n,g=m,c=3,n=p
कैश्चित् कश्चित् pos=n,g=m,c=3,n=p
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पुरुषो पुरुष pos=n,g=m,c=1,n=s
नृषु नृ pos=n,g=m,c=7,n=p