Original

शक्रः प्रह्रादमासीनमेकान्ते संयतेन्द्रियम् ।बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् ॥ ८ ॥

Segmented

शक्रः प्रह्रादम् आसीनम् एकान्ते संयत-इन्द्रियम् बुभुत्समानस् तद्-प्रज्ञाम् अभिगम्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रह्रादम् प्रह्राद pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
एकान्ते एकान्त pos=n,g=m,c=7,n=s
संयत संयम् pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
बुभुत्समानस् बुभुत्स् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
अभिगम्य अभिगम् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan