Original

अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च ।काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम् ॥ ६ ॥

Segmented

अक्रुध्यन्तम् अहृष्यन्तम् अप्रियेषु प्रियेषु च काञ्चने वा अथ लोष्टे वा उभयोः सम-दर्शनम्

Analysis

Word Lemma Parse
अक्रुध्यन्तम् अक्रुध्यत् pos=a,g=m,c=2,n=s
अहृष्यन्तम् अहृष्यत् pos=a,g=m,c=2,n=s
अप्रियेषु अप्रिय pos=a,g=n,c=7,n=p
प्रियेषु प्रिय pos=a,g=n,c=7,n=p
pos=i
काञ्चने काञ्चन pos=n,g=n,c=7,n=s
वा वा pos=i
अथ अथ pos=i
लोष्टे लोष्ट pos=n,g=m,c=7,n=s
वा वा pos=i
उभयोः उभय pos=a,g=n,c=7,n=d
सम सम pos=n,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s