Original

तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम् ।चराचराणां भूतानां विदितप्रभवाप्ययम् ॥ ५ ॥

Segmented

तुल्य-निन्दा-स्तुति दान्तम् शून्य-आगार-निवेशनम् चर-अचरानाम् भूतानाम् विदित-प्रभव-अप्ययम्

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
निन्दा निन्दा pos=n,comp=y
स्तुति स्तुति pos=n,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
शून्य शून्य pos=a,comp=y
आगार आगार pos=n,comp=y
निवेशनम् निवेशन pos=n,g=m,c=2,n=s
चर चर pos=a,comp=y
अचरानाम् अचर pos=a,g=n,c=6,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
विदित विद् pos=va,comp=y,f=part
प्रभव प्रभव pos=n,comp=y
अप्ययम् अप्यय pos=n,g=m,c=2,n=s