Original

असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् ।अस्तम्भमनहंकारं सत्त्वस्थं समये रतम् ॥ ४ ॥

Segmented

असक्तम् धुत-पाप्मानम् कुले जातम् बहु-श्रुतम् अस्तम्भम् अनहंकारम् सत्त्व-स्थम् समये रतम्

Analysis

Word Lemma Parse
असक्तम् असक्त pos=a,g=m,c=2,n=s
धुत धू pos=va,comp=y,f=part
पाप्मानम् पाप्मन् pos=n,g=m,c=2,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
बहु बहु pos=a,comp=y
श्रुतम् श्रुत pos=n,g=m,c=2,n=s
अस्तम्भम् अस्तम्भ pos=a,g=m,c=2,n=s
अनहंकारम् अनहंकार pos=a,g=m,c=2,n=s
सत्त्व सत्त्व pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
समये समय pos=n,g=m,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part