Original

स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः ।असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् ॥ ३७ ॥

Segmented

स तदा अभ्यर्च्य दैत्य-इन्द्रम् त्रैलोक्य-पतिः ईश्वरः असुर-इन्द्रम् उपामन्त्र्य जगाम स्वम् निवेशनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
अभ्यर्च्य अभ्यर्च् pos=vi
दैत्य दैत्य pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
असुर असुर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
उपामन्त्र्य उपामन्त्रय् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s