Original

भीष्म उवाच ।इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् ।प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत् ॥ ३६ ॥

Segmented

भीष्म उवाच इति उक्तवान् दैत्य-पत्या शक्रो विस्मयम् आगमत् प्रीतिमान् च तदा राजन् तत् वाक्यम् प्रत्यपूजयत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
दैत्य दैत्य pos=n,comp=y
पत्या पति pos=n,g=m,c=3,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan