Original

स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः ।स्वभावादेव तत्सर्वं यत्किंचिदनुपश्यसि ॥ ३५ ॥

Segmented

स्वभावाल् लभते प्रज्ञाम् शान्तिम् एति स्वभावतः स्वभावाद् एव तत् सर्वम् यत् किंचिद् अनुपश्यसि

Analysis

Word Lemma Parse
स्वभावाल् स्वभाव pos=n,g=m,c=5,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
स्वभावाद् स्वभाव pos=n,g=m,c=5,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat