Original

प्रह्राद उवाच ।आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया ।वृद्धशुश्रूषया शक्र पुरुषो लभते महत् ॥ ३४ ॥

Segmented

प्रह्राद उवाच आर्जवेन अप्रमादेन प्रसादेन आत्मवत्-तया वृद्ध-शुश्रूषया शक्र पुरुषो लभते महत्

Analysis

Word Lemma Parse
प्रह्राद प्रह्राद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
अप्रमादेन अप्रमाद pos=n,g=m,c=3,n=s
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
आत्मवत् आत्मवत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
वृद्ध वृध् pos=va,comp=y,f=part
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s