Original

शक्र उवाच ।येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते ।प्रब्रूहि तमुपायं मे सम्यक्प्रह्राद पृच्छते ॥ ३३ ॥

Segmented

शक्र उवाच येन एषा लभ्यते प्रज्ञा येन शान्तिः अवाप्यते प्रब्रूहि तम् उपायम् मे सम्यक् प्रह्राद पृच्छते

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
येन यद् pos=n,g=m,c=3,n=s
एषा एतद् pos=n,g=f,c=1,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
उपायम् उपाय pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
सम्यक् सम्यक् pos=i
प्रह्राद प्रह्राद pos=n,g=m,c=8,n=s
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part