Original

नोर्ध्वं नावाङ्न तिर्यक्च न क्वचिच्छक्र कामये ।न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते ॥ ३२ ॥

Segmented

न ऊर्ध्वम् न अवाक् न तिर्यक् च न क्वचिद् शक्र कामये न विज्ञाने न विज्ञेये न अज्ञाने शर्म विद्यते

Analysis

Word Lemma Parse
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
अवाक् अवाक् pos=i
pos=i
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
pos=i
क्वचिद् क्वचिद् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
pos=i
विज्ञाने विज्ञान pos=n,g=n,c=7,n=s
pos=i
विज्ञेये विज्ञा pos=va,g=n,c=7,n=s,f=krtya
pos=i
अज्ञाने अज्ञान pos=n,g=n,c=7,n=s
शर्म शर्मन् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat