Original

प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे ।द्वेष्टारं न च पश्यामि यो ममाद्य ममायते ॥ ३१ ॥

Segmented

प्रकृतौ च विकारे च न मे प्रीतिः न च द्विषे द्वेष्टारम् न च पश्यामि यो मे अद्य ममायते

Analysis

Word Lemma Parse
प्रकृतौ प्रकृति pos=n,g=f,c=7,n=s
pos=i
विकारे विकार pos=n,g=m,c=7,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
pos=i
द्विषे द्विष् pos=v,p=1,n=s,l=lat
द्वेष्टारम् द्वेष्टृ pos=a,g=m,c=2,n=s
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
ममायते ममाय् pos=v,p=3,n=s,l=lat