Original

कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः ।नायासो विद्यते शक्र पश्यतो लोकविद्यया ॥ ३० ॥

Segmented

कृतप्रज्ञस्य दान्तस्य वितृष्णस्य न आयासः विद्यते शक्र पश्यतो लोक-विद्यया

Analysis

Word Lemma Parse
कृतप्रज्ञस्य कृतप्रज्ञ pos=a,g=m,c=6,n=s
दान्तस्य दम् pos=va,g=m,c=6,n=s,f=part
वितृष्णस्य वितृष्ण pos=a,g=m,c=6,n=s
pos=i
आयासः आयास pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
शक्र शक्र pos=n,g=m,c=8,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
लोक लोक pos=n,comp=y
विद्यया विद्या pos=n,g=f,c=3,n=s