Original

निर्ममो निरहंकारो निरीहो मुक्तबन्धनः ।स्वस्थोऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ ॥ २९ ॥

Segmented

निर्ममो निरहंकारो निरीहो मुक्त-बन्धनः स्वस्थो ऽव्यपेतः पश्यामि भूतानाम् प्रभव-अप्ययौ

Analysis

Word Lemma Parse
निर्ममो निर्मम pos=a,g=m,c=1,n=s
निरहंकारो निरहंकार pos=a,g=m,c=1,n=s
निरीहो निरीह pos=a,g=m,c=1,n=s
मुक्त मुच् pos=va,comp=y,f=part
बन्धनः बन्धन pos=n,g=m,c=1,n=s
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
ऽव्यपेतः अव्यपेत pos=a,g=m,c=1,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययौ अप्यय pos=n,g=m,c=2,n=d