Original

वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् ।तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥ २८ ॥

Segmented

वेद धर्म-विधिम् कृत्स्नम् भूतानाम् च अपि अनित्य-ताम् तस्मात् शक्र न शोचामि सर्वम् हि एव इदम् अन्तवत्

Analysis

Word Lemma Parse
वेद विद् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
अपि अपि pos=i
अनित्य अनित्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तस्मात् तस्मात् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अन्तवत् अन्तवत् pos=a,g=n,c=1,n=s