Original

स्वभावभाविनो भावान्सर्वानेवेह निश्चये ।बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति ॥ २७ ॥

Segmented

स्वभाव-भाविन् भावान् सर्वान् एव इह निश्चये बुध्यमानस्य दर्पो वा मानो वा किम् करिष्यति

Analysis

Word Lemma Parse
स्वभाव स्वभाव pos=n,comp=y
भाविन् भाविन् pos=a,g=m,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
इह इह pos=i
निश्चये निश्चय pos=n,g=m,c=7,n=s
बुध्यमानस्य बुध् pos=va,g=m,c=6,n=s,f=part
दर्पो दर्प pos=n,g=m,c=1,n=s
वा वा pos=i
मानो मान pos=n,g=m,c=1,n=s
वा वा pos=i
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt