Original

विकारानेव यो वेद न वेद प्रकृतिं पराम् ।तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥ २६ ॥

Segmented

विकारान् एव यो वेद न वेद प्रकृतिम् पराम् तस्य स्तम्भो भवेद् बाल्यात् न अस्ति स्तम्भो ऽनुपश्यतः

Analysis

Word Lemma Parse
विकारान् विकार pos=n,g=m,c=2,n=p
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
pos=i
वेद विद् pos=v,p=3,n=s,l=lit
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्तम्भो स्तम्भ pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
स्तम्भो स्तम्भ pos=n,g=m,c=1,n=s
ऽनुपश्यतः अनुपश् pos=va,g=m,c=6,n=s,f=part