Original

यथा वेदयते कश्चिदोदनं वायसो वदन् ।एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् ॥ २५ ॥

Segmented

यथा वेदयते कश्चिद् ओदनम् वायसो वदन् एवम् सर्वाणि कर्माणि स्वभावस्य एव लक्षणम्

Analysis

Word Lemma Parse
यथा यथा pos=i
वेदयते वेदय् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ओदनम् ओदन pos=n,g=m,c=2,n=s
वायसो वायस pos=n,g=m,c=1,n=s
वदन् वद् pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
स्वभावस्य स्वभाव pos=n,g=m,c=6,n=s
एव एव pos=i
लक्षणम् लक्षण pos=n,g=n,c=2,n=s