Original

कर्मजं त्विह मन्येऽहं फलयोगं शुभाशुभम् ।कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु ॥ २४ ॥

Segmented

कर्म-जम् तु इह मन्ये ऽहम् फल-योगम् शुभ-अशुभम् कर्मणाम् विषयम् कृत्स्नम् अहम् वक्ष्यामि तत् शृणु

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
तु तु pos=i
इह इह pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
फल फल pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=m,c=2,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
विषयम् विषय pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot