Original

स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः ।आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततोऽन्यथा ॥ २३ ॥

Segmented

स्वभावाद् एव तत् सर्वम् इति मे निश्चिता मतिः आत्म-प्रतिष्ठिता प्रज्ञा मम न अस्ति ततो ऽन्यथा

Analysis

Word Lemma Parse
स्वभावाद् स्वभाव pos=n,g=m,c=5,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
आत्म आत्मन् pos=n,comp=y
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
ऽन्यथा अन्यथा pos=i