Original

प्रतिरूपधराः केचिद्दृश्यन्ते बुद्धिसत्तमाः ।विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम् ॥ २१ ॥

Segmented

प्रतिरूप-धराः केचिद् दृश्यन्ते बुद्धि-सत्तमाः विरूपेभ्यो ऽल्पबुद्धिभ्यो लिप्समाना धन-आगमम्

Analysis

Word Lemma Parse
प्रतिरूप प्रतिरूप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
बुद्धि बुद्धि pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
विरूपेभ्यो विरूप pos=a,g=m,c=5,n=p
ऽल्पबुद्धिभ्यो अल्पबुद्धि pos=a,g=m,c=5,n=p
लिप्समाना लिप्स् pos=va,g=m,c=1,n=p,f=part
धन धन pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s