Original

यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् ।आरम्भास्तस्य सिध्येरन्न च जातु पराभवेत् ॥ १८ ॥

Segmented

यदि स्यात् पुरुषः कर्ता शक्र आत्म-श्रेयसे ध्रुवम् आरम्भाः तस्य सिध्येरन् न च जातु पराभवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
आत्म आत्मन् pos=n,comp=y
श्रेयसे श्रेयस् pos=n,g=n,c=4,n=s
ध्रुवम् ध्रुवम् pos=i
आरम्भाः आरम्भ pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
सिध्येरन् सिध् pos=v,p=3,n=p,l=vidhilin
pos=i
pos=i
जातु जातु pos=i
पराभवेत् पराभू pos=v,p=3,n=s,l=vidhilin