Original

यस्तु कर्तारमात्मानं मन्यते साध्वसाधुनोः ।तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः ॥ १७ ॥

Segmented

यः तु कर्तारम् आत्मानम् मन्यते साधु-असाधु तस्य दोषवती प्रज्ञा स्व-मूर्ति-अज्ञा इति मे मतिः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,comp=y
असाधु असाधु pos=a,g=n,c=6,n=d
तस्य तद् pos=n,g=m,c=6,n=s
दोषवती दोषवत् pos=a,g=f,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
स्व स्व pos=a,comp=y
मूर्ति मूर्ति pos=n,comp=y
अज्ञा अज्ञ pos=a,g=f,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s