Original

पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः ।स्वयं तु कुर्वतस्तस्य जातु मानो भवेदिह ॥ १६ ॥

Segmented

पुरुष-अर्थस्य च अभावे न अस्ति कश्चित् स्व-कारकः स्वयम् तु कुर्वतः तस्य जातु मानो भवेद् इह

Analysis

Word Lemma Parse
पुरुष पुरुष pos=n,comp=y
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
pos=i
अभावे अभाव pos=n,g=m,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कारकः कारक pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
तु तु pos=i
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
जातु जातु pos=i
मानो मान pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इह इह pos=i