Original

स्वभावात्संप्रवर्तन्ते निवर्तन्ते तथैव च ।सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते ॥ १५ ॥

Segmented

स्वभावात् सम्प्रवर्तन्ते निवर्तन्ते तथा एव च सर्वे भावाः तथा अभावाः पुरुष-अर्थः न विद्यते

Analysis

Word Lemma Parse
स्वभावात् स्वभाव pos=n,g=m,c=5,n=s
सम्प्रवर्तन्ते सम्प्रवृत् pos=v,p=3,n=p,l=lat
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
एव एव pos=i
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
भावाः भाव pos=n,g=m,c=1,n=p
तथा तथा pos=i
अभावाः अभाव pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat