Original

प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते ।तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥ १४ ॥

Segmented

प्रवृत्तिम् च निवृत्तिम् च भूतानाम् यो न बुध्यते तस्य स्तम्भो भवेद् बाल्यात् न अस्ति स्तम्भो ऽनुपश्यतः

Analysis

Word Lemma Parse
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
pos=i
निवृत्तिम् निवृत्ति pos=n,g=f,c=2,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
स्तम्भो स्तम्भ pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
स्तम्भो स्तम्भ pos=n,g=m,c=1,n=s
ऽनुपश्यतः अनुपश् pos=va,g=m,c=6,n=s,f=part