Original

इति संचोदितस्तेन धीरो निश्चितनिश्चयः ।उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् ॥ १३ ॥

Segmented

इति संचोदितः तेन धीरो निश्चित-निश्चयः उवाच श्लक्ष्णया वाचा स्वाम् प्रज्ञाम् अनुवर्णयन्

Analysis

Word Lemma Parse
इति इति pos=i
संचोदितः संचोदय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
धीरो धीर pos=a,g=m,c=1,n=s
निश्चित निश्चि pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
अनुवर्णयन् अनुवर्णय् pos=va,g=m,c=1,n=s,f=part