Original

अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह ।आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे ॥ १० ॥

Segmented

अथ ते लक्ष्यते बुद्धिः समा बाल-जनैः इह आत्मानम् मन्यमानः सञ् श्रेयः किम् इह मन्यसे

Analysis

Word Lemma Parse
अथ अथ pos=i
ते त्वद् pos=n,g=,c=6,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
समा सम pos=n,g=f,c=1,n=s
बाल बाल pos=a,comp=y
जनैः जन pos=n,g=m,c=3,n=p
इह इह pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
सञ् अस् pos=va,g=m,c=1,n=s,f=part
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
इह इह pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat