Original

युधिष्ठिर उवाच ।यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाशुभम् ।पुरुषं योजयत्येव फलयोगेन भारत ॥ १ ॥

Segmented

युधिष्ठिर उवाच यद् इदम् कर्म लोके अस्मिन् शुभम् वा यदि वा अशुभम् पुरुषम् योजयति एव फल-योगेन भारत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभम् अशुभ pos=a,g=n,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
योजयति योजय् pos=v,p=3,n=s,l=lat
एव एव pos=i
फल फल pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s