Original

भीष्म उवाच ।अन्तरा प्रातराशं च सायमाशं तथैव च ।सदोपवासी च भवेद्यो न भुङ्क्ते कथंचन ॥ ९ ॥

Segmented

भीष्म उवाच अन्तरा प्रातराशम् च सायमाशम् तथा एव च सदा उपवासी च भवेद् यो न भुङ्क्ते कथंचन

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्तरा अन्तरा pos=i
प्रातराशम् प्रातराश pos=n,g=m,c=2,n=s
pos=i
सायमाशम् सायमाश pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
सदा सदा pos=i
उपवासी उपवासिन् pos=a,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
कथंचन कथंचन pos=i