Original

युधिष्ठिर उवाच ।कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत् ।विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः ॥ ८ ॥

Segmented

युधिष्ठिर उवाच कथम् सदा उपवासी स्याद् ब्रह्मचारी कथम् भवेत् विघस-आशी कथम् च स्यात् सदा च एव अतिथि-प्रियः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
सदा सदा pos=i
उपवासी उपवासिन् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
विघस विघस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
pos=i
एव एव pos=i
अतिथि अतिथि pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s