Original

अमृताशी सदा च स्यान्न च स्याद्विषभोजनः ।विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः ॥ ७ ॥

Segmented

अमृत-आशी सदा च स्यात् न च स्याद् विष-भोजनः विघस-आशी सदा च स्यात् सदा च एव अतिथि-प्रियः

Analysis

Word Lemma Parse
अमृत अमृत pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विष विष pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
विघस विघस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
pos=i
एव एव pos=i
अतिथि अतिथि pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s