Original

कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत ।अमांसाशी सदा च स्यात्पवित्रं च सदा जपेत् ॥ ६ ॥

Segmented

कुटुम्बिको धर्म-कामः सदा स्वप्नः च भारत अ मांस-आशी सदा च स्यात् पवित्रम् च सदा जपेत्

Analysis

Word Lemma Parse
कुटुम्बिको कुटुम्बिक pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
सदा सदा pos=i
स्वप्नः स्वप्न pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
मांस मांस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पवित्रम् पवित्र pos=n,g=n,c=2,n=s
pos=i
सदा सदा pos=i
जपेत् जप् pos=v,p=3,n=s,l=vidhilin