Original

सदोपवासी च भवेद्ब्रह्मचारी सदैव च ।मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भजेत् ॥ ५ ॥

Segmented

सदा उपवासी च भवेद् ब्रह्मचारी सदा एव च मुनिः च स्यात् सदा विप्रो दैवतम् च सदा भजेत्

Analysis

Word Lemma Parse
सदा सदा pos=i
उपवासी उपवासिन् pos=a,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i
pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=2,n=s
pos=i
सदा सदा pos=i
भजेत् भज् pos=v,p=3,n=s,l=vidhilin