Original

भीष्म उवाच ।मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः ।आत्मतन्त्रोपघातः स न तपस्तत्सतां मतम् ।त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम् ॥ ४ ॥

Segmented

भीष्म उवाच मास-पक्ष-उपवासेन मन्यन्ते यत् तपो जनाः आत्म-तन्त्र-उपघातः स न तपः तत् सताम् मतम् त्यागः च संनतिः च एव शिष्यते तप उत्तमम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मास मास pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
उपवासेन उपवास pos=n,g=m,c=3,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
यत् यद् pos=n,g=n,c=2,n=s
तपो तपस् pos=n,g=n,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
आत्म आत्मन् pos=n,comp=y
तन्त्र तन्त्र pos=n,comp=y
उपघातः उपघात pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तपः तपस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
मतम् मन् pos=va,g=n,c=1,n=s,f=part
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
संनतिः संनति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
शिष्यते शिष् pos=v,p=3,n=s,l=lat
तप तपस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s