Original

युधिष्ठिर उवाच ।यदिदं तप इत्याहुरुपवासं पृथग्जनाः ।एतत्तपो महाराज उताहो किं तपो भवेत् ॥ ३ ॥

Segmented

युधिष्ठिर उवाच यद् इदम् तप इति आहुः उपवासम् पृथग्जनाः एतत् तपो महा-राज उत अहो किम् तपो भवेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तप तपस् pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
उपवासम् उपवास pos=n,g=m,c=2,n=s
पृथग्जनाः पृथग्जन pos=n,g=m,c=1,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
उत उत pos=i
अहो अहो pos=i
किम् किम् pos=i
तपो तपस् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin