Original

भीष्म उवाच ।अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः ।वेदोक्तेषु च भुञ्जाना व्रतलुप्ता युधिष्ठिर ॥ २ ॥

Segmented

भीष्म उवाच अ वेद-उक्त-व्रत-उपेताः भुञ्जानाः कार्य-कारिणः वेद-उक्तवत्सु च भुञ्जाना व्रत-लुप्ताः युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
वेद वेद pos=n,comp=y
उक्त वच् pos=va,comp=y,f=part
व्रत व्रत pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
भुञ्जानाः भुज् pos=va,g=m,c=1,n=p,f=part
कार्य कार्य pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
वेद वेद pos=n,comp=y
उक्तवत्सु वच् pos=va,g=m,c=7,n=p,f=part
pos=i
भुञ्जाना भुज् pos=va,g=m,c=1,n=p,f=part
व्रत व्रत pos=n,comp=y
लुप्ताः लुप् pos=va,g=m,c=1,n=p,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s